1-3 svaparārthapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-3 स्वपरार्थपटलम्

svaparārthapaṭalam



evamutpāditacittānāṃ bodhisattvānāṃ bodhisattvacaryā katamā| samāsato bodhisattvā yatra śikṣante yathā ca śikṣante yacca śikṣante tat sarvamaikadhyamabhisaṃkṣipya bodhisattvacaryetyucyate|



kutra punarbodhisattvāḥ śikṣante| saptasu sthāneṣu śikṣante| sapta sthānāni katamāni| svārthaḥ parārthaḥ tattvārthaḥ prabhāvaḥ sattvaparipākaḥ ātmano buddhadharmaparipākaḥ anuttarā ca samyaksaṃbodhiḥ saptamaṃ sthānam|



uddhānam|

sva-parārthaśca tattvārthaḥ prabhāvaḥ paripācane|

sattva svabuddhadharmāṇāṃ parā bodhiśca saptamī||



svaparārthaḥ katamaḥ samāsato daśavidhaḥ svaparārtho veditavyaḥ| kevalaṃ parasambaddhaḥ hitānvayaḥ sukhānvayaḥ hetusaṃgṛhītaḥ phalasaṃgṛhītaḥ ehikaḥ āmutrikaḥ ātyantikaḥ anātyantikaśca|



tatra kevalaḥ svārthaḥ parārthaśca bodhisattvena parijñāya prahātavyaḥ bodhisattvavidheḥ samatikrāntatvādananurūpatvācca| pariśiṣṭe ca śikṣitavyaḥ| tatrāyaṃ kevalaḥ svārtho bodhisattvasya yo'nena parijñāya prahātavyo bhavati| ātmanaḥ sukhakāmasya bhogānāṃ paryeṣaṇā upabhogaśca| dharmamatsariṇo vā punaḥ sato dharmāṇāṃ buddhabodhisattvabhāṣitānāṃ paryeṃṣaṇā dhāraṇā ca| svargakāmasya svargārtha śīlaṃ vīryārambhaṃ dhyānaṃ prajñāṃ samādāya vartanā| lokāmiṣaphalābhilāṣiṇo vā punaḥ lokāmiṣanimittaṃ tathāgatacaityapūjā| lābhakāmasya vā lābhanimittaṃ lābhanirvartakaṃ mamārthaṃ pareṣāmutplāvakaṃ vicitrābhūtaguṇākhyānam| ātmanaḥ paricaryāsvīkaraṇakāmasya paricaryāsvīkaraṇārthamadharmeṇa gaṇasaṃgraho na dharmeṇa| parato dāsabhūtān sattvān dāsabhāvāddhi pramokṣayati yāvadevātmano dāsabhāvāya| bandhanabaddhān sattvān bandhanādvimokṣya svayameva badhnāti yāvadevātmanaḥ kṛtyaniṣpattaye| daṇḍādibhayabhītāṃśca sattvān parato daṇḍādibhayādvipramokṣayati yāvadeva svayameva bhayagrahaṇārtham| dṛṣṭadharmasukhavihāraśca bodhisattvasya sattvārthanidhyānavirahitaḥ kevalaḥ svārtho veditavyaḥ| ityevaṃbhāgīyo bodhisattvasya kevalaḥ svārtho vedivtayo yo bodhisattvena parijñāya prahātavyaḥ|



dānaṃ punaḥ bodhisattvasya kṣāntiśca kāruṇyapūrvakaṃ vā bodhipariṇataṃ vā svarganimittaṃ vā nityakālaṃ parasambaddha eva svārtho veditavyaḥ|



ityetān yathānirdiṣṭānākārān sthāpayitvā tadanya etadviparyayātsvārtho bodhisattvānāṃ sarva eva parārthasambaddho veditavyaḥ|



tatrāyaṃ bodhisattvasya kevalaḥ parārtho bodhisattvena parijñāya prahātavyaḥ| vipanna dṛṣṭerdānam anāgamadṛṣṭeraphaladarśinaḥ bhraṣṭaśīlasya pratipattivirahitasya pareṣāṃ dharmadeśanā| adhobhūmisamatikrāntasyādhobhūmikaśukladharmopasaṃhāro dhyānavyāvartanakuśalasya ca bodhisattvasya| tathāhi sa dhyānairvihṛtya dhyānaṃ vyāvarttya praṇidhāya yatra kāmaṃ tatra kāmadhātāvupapadyate| vaśitāprāptasya ca bodhisattvasya daśasu nikṣu vicitrairnirmāṇaiḥ vicitrāṇāṃ sattvānāmarthakriyā| ca svakṛtārthasya munestathāgatasya balavaiśāradyādi-sarvāveṇikabuddhadharmasaṃniśrayeṇāpramāṇeṣu sattveṣvapramāṇārthakriyā| so'pi parārthaḥ kevalo veditavyaḥ| tatra pūrvako dvividhaḥ parārthaḥ kevalo yathā nirdiṣṭo bodhisattvena parijñāya prahātavyaḥ| tadanyatra ca kevale parārthe bhūyasyā mātrayā śikṣitavyam| ityetānākārān sthāpayitvā etadviparyayācca bodhisattvānāṃ sarvaḥ parārthaḥ svārthaḥ sambaddhaḥ| tatrāpi bodhisattvena śikṣitavyam|



hitānvayaḥ svaparārtho bodhisattvasya katamaḥ| samāsataḥ pañcākāro veditavyaḥ| anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca| tatra yatkiṃcid bodhisattvaḥ ātmanā vā parīttaṃ prabhūtaṃ vā kuśalaparigrahaṃ kuśalopacayaṃ karoti paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati| ayamanavadyalakṣaṇo bodhisattvasya hitānvayaḥ svaparārtho veditavyaḥ| yatkiṃcidvodhisattvaḥ ātmano vā parasya vā kliṣṭa varjitaṃ sukhamupasaṃharati upakaraṇasukhaṃ vā dhyānasukhaṃ vā ayaṃ bodhisattvasyānugrāhakalakṣaṇo hitānvayaḥ svaparārtho veditavyaḥ| asti bodhisattvasya svaparārtha iha-hito nāmutra| astyamutra neha| astyamutra caiha ca| asti naivāmutra neha-hitaḥ| sa punareṣa caturvidhaḥ svaparārthaḥ caturṣu dharmasamādaneṣvanupūrva yathāyogaṃ dṛṣṭavyaḥ| catvāri dharmasamādānāni katamāni| asti dharmasamādānaṃ pratyutpanna-sukhāmāyatyāṃ duḥkhavipākam| asti pratyutpannaduḥkhamāyatyāṃ sukhavipākam| asti pratyutpannasukhamāyatyāṃ sukhavipākam| asti pratyutpannaduḥkhamāyatyāṃ duḥkhavipākam| vibhaṅgā eṣāṃ yathāsūtrameva veditavyāḥ| tatra nirvāṇaṃ nirvāṇaṃsaṃprāpakaśca nirvāṇapakṣyā laukikalokottarā dharmā ityeṣa samāsato bodhisattvasya hitānvaya aupaśamikaḥ svaparārthaḥ sarvaprativiśiṣṭo niruttaro veditavyaḥ|



sukhānvayo bodhisattvasya svaparārthaḥ katamaḥ| samāsataḥ pañcavidhena sukhena saṃgṛhīto veditavyaḥ| tatredaṃ pañcavidhaṃ sukham| hetusukhaṃ veditasukhaṃ duḥkhaprātipakṣikaṃ sukhaṃ veditopacchedasukhamavyabādhyañca pañcam sukham| tatra sukhapakṣyadvaya mindriyaṃ viṣayaśca| taddhetukaśca yaḥ sparśaḥ sukhavedanīyaḥ yacca kiñcidiṣṭaphalaṃ karma dṛṣṭe dharme abhisaṃparāye vā tatsarvamaikadhyamabhisaṃkṣipya hetusukhamityucyate| nāstyata uttari nāstyato bhūyaḥ| duḥkhapraśamanāpekṣaḥ ebhireva hetusukhasaṃgṛhītaistribhiḥ kāraṇaiḥ saṃbhūtaḥ kāyacittānugrahakaro'nubhavo veditasukhamityucyate| tatpunaḥ samāsato dvividhaṃ sāsravamanāsravañca| tatra yadanāsravaṃ tacchaikṣamaśaikṣañca| sāsravaṃ punaḥ traidhātukaṃ kāmarūpārūpyapratisaṃyuktam| tatpunaḥ sarva traidhātukaṃ yathāyogaṃ ṣaḍvidhamāyatanabhedena cakṣuḥsaṃsparśajaṃ yāvanmanaḥsaṃsparśajam| tatpunaḥ ṣaḍvidhaṃ dvividham| kāyikaṃ caitasikañca| tatra pañcavijñānakāyasaṃprayuktaṃ kāyikaṃ manovijñānasaṃprayuktaṃ caitasikam| śītoṣṇakṣutpipāsādikānāmanekavidhānāṃ duḥkhānāṃ bahunānāprakārāṇāmutpannotpannānāṃ śītoṣṇakṣutpipāsādiduḥkhapratikāreṇa praśamāt tasminneva duḥkhopaśamamātrake yā sukhabuddhirutpadyate idamucyate duḥkhaprātipakṣikaṃ sukham| saṃjñāveditanirodhasamāpattirveditopacchedasukhamityucyate| avyābādhyasukhaṃ punaḥ samāsataścaturākāraṃ veditavyam| naiṣkramyasukhaṃpravivekasukhamupaśamasukhaṃ saṃbodhisukhañca| samyageva śraddhayā agārādanāgārikāṃ pravrajitasya āgārikavicitravyāsaṅgaduḥkhanirmokṣānnaiṣkramyasukhamityucyate| kāmapāpakākuśaladharmaprahāṇavivekātprathame dhyāne vivekajaṃ prītisukhaṃ pravivekasukhamityucyate| dvitīyādiṣu dhyāneṣu vitarkavicāropaśamādu paśamasukhamityucyate|sarvakleśātyantavisaṃyogājjñeyavastuyathābhūtābhisaṃbodhācca yatsukhamidamucyate saṃbodhisukham|



tatra hetusukhaṃ sukhahetutvāt sukhaṃ na svabhāvataḥ| veditasukhaṃ na hetubhāvādapi tu svabhāvata eva| duḥkha-prātipakṣikaṃ sukhaṃ na ca hetubhāvānnāpi svabhāvataḥ api tu duḥkhopaśama-mātrad duḥkhāpakarṣaṇāt sukham| veditopacchedasukhaṃ na hetubhāvānna svābhāvyānna duḥkhāpakarṣaṇādapi tu yatkiṃcidveditam| idamatra duḥkhasyeti kṛtvā pāramārthikasya duḥkhasya tāvatkālikvavihāra-vyupaśamāt sukham| avyābādhya-sukha-saṃgṛhītaṃ paścimaṃ saṃbodhisukhamāyatyāṃ ca tasyaiva pāramārthikasya duḥkhasyātyanta-vyupaśamād dṛṣṭe ca dharme sarva-kleśa-pakṣyasya dauṣṭhulyagyāśrayagatasyātyantoparamāt sukham| tadavaśiṣṭamavyābādhya-sukhaṃ tasyaiva paścimasyānukūlatvāt tatpakṣyatvāt tadāvāhakatvāt avyābādhyasukhaṃ veditavyam|



tatra bodhisattvo yadeva hitapakṣyaṃ sukhaṃ tadeva sattvānāmupasaṃharet natu ahitapakṣyam| ahitapakṣyaṃ punaḥ sukhaṃ yathābhūtaṃ samyakprajñayā parijñāya tasmāt sattvān vicchandayecchaktitaśca tasyāpakarṣāpahārāya vyāyaccheta| duḥkhānugatamapi yaddhitaṃ syāt tadvodhisattvena sahaiva duḥkhena sahaiva daurmanasyenākāmakānāṃ sattvānāmupasaṃhartavyamupāyakauśalya-saṃniśrayeṇa| sukhānugatañcāpi yadahitaṃ syāttadapi sahaiva sukhena saha saumanasyena kāmakānāṃ sattvānāmapahartavyamapakarṣitavya mupāyakauśalya-saṃniśrayeṇa| tatkasya hetauḥ| sukhāyaiva sa āyatyāṃ sattvānāṃ niyato veditavyaḥ| yo'sau duḥkhena saha hitopasaṃhāraḥ sukhena ca sahāhitāpakarṣaḥ| ataeva bodhisattvaḥ sattveṣu yo hitakāmaḥ arthataḥ sukhakāmo'pi sa jñeyaḥ| yo hitapradaḥ sukhaprado'pi sa jñeyaḥ| tathā hi hitaṃ hetusthānīyaṃ sukhaṃ phalasthānīyam| tasmātsukhānugata eva sa sattveṣu veditavyaḥ| yaḥ kaściddhitānugataḥ tatra yacceṣṭaphalaṃ karma dṛṣṭe dharme abhisaṃparāye ca hetusukhasaṃgṛhītaṃ yacca duḥkhaprātipakṣikaṃ yacca vedito pacchedasukhaṃ yaccāvyābādhyasukham etadekāntena nirvimarṣo bodhisattvaḥ sattveṣūpasaṃharet| etaddhyanugrāhakaṃ cānavadyañca| vedita sukhamindriyaviṣayasparśasaṃgṛhītañca hetusukhaṃ yatsaṃkleśāya vā kliṣṭaṃ vā sāvadyamahitamapathyaṃ tannopasaṃharet| yatpunarasaṃkleśāyāsaṃkliṣṭaṃ vā'navadyaṃ hitaṃ pathyaṃ ca tadvodhisattvaḥ sattveṣūpasaṃhared yathāśakti yathābalam| api cātmanā tathaiva samācarecchikṣeta pratyanubhavedityayaṃ bodhisattvānāṃ hitasukhānvayaḥ svaparārtho veditavyaḥ| nāta uttari nāto bhūyaḥ|



tatra katamo bodhisattvasya hetuphalasaṃgṛhītaḥ svaparārthaḥ| samāsatastrividho hetustrividhameva ca phalaṃ veditavyam| vipākahetuḥ vipākaphalaṃ puṇyahetuḥ puṇyaphalaṃ jñānahetuḥ jñānaphalam|



vipākaḥ katamaḥ| samāsato'ṣṭavidho vipākaḥ| āyuḥsaṃpat varṇasaṃpat kulasaṃpat aiśvaryasaṃpat ādeyavākyatā maheśākhyatā manuṣyatvaṃ balameva cāṣṭamam| dīrghāyuṣkaṃ cirasthitikatā bodhisattvasyāyuḥsaṃpat| abhirūpatā darśanīyatā prāsādikatvaṃ varṇasaṃpat| ucceṣu kuleṣu pratyājātiḥ kulasaṃpat| mahābhogatā mahāpakṣatā mahāparivāritā ca aiśvaryasaṃpat| yatpunaḥ śraddheyo bhavati pratyayitaḥ sattvānāmutpannotpanneṣvadhikaraṇeṣu prāmāṇikatvena ratheyaḥ kāṃsakūṭatūlākūṭādibhinirmāyāśāṭhyena| nikṣipyasya ca draviṇasyānabhidroho bhavatyavisaṃvādakaḥ| tannidānañca sattvānāṃ gṛhītavākyo bhavati| iyamucyate ādeyavacanatā| mahadyaśaḥ khyātiścāsya loke prathitā bhavati yaduta śauryaṃ vā vīrya vā dhairyaṃ vā vaicakṣaṇyaṃ vā naipuṇyaṃ vā sauśīlyaṃ vā vicitraśilpakarmasthānātirekataratama-kauśalyaṃ vā ārabhya| tannidānañca gururbhavati mahājanakāyasya satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyaḥ| iyamucyate maheśākhyatā| puruṣabhāvaḥ puruṣendriyeṇa samanvāgato manuṣyatvam| alpābādhatā arogajātīyatā mahotsāhatā ca prakṛtyā balasaṃpat|



vipākahetuḥ katamaḥ ahiṃsā sattveṣvahiṃsāśayaścāyuḥsaṃpado hetuḥ| ālokaśucivastradānaṃ varṇasaṃpado hetuḥ| nihatamānatā sattveṣu kuśalasaṃpado hetuḥ| dānamarthiṣu copakaraṇavikaleṣu caiśvaryasaṃpado hetuḥ| satyavacano'piśunā'paruṣā'saṃbhinnapralāpābhyāsaḥ ādeyavacanatāyā hetuḥ| āyatyāmātmani vicitraguṇādhānapraṇidhānavato ratnatrayapūjā gurupūjā maheśākhyatāyā hetuḥ| manuṣyabhāve cābhiratiḥ strībhāve vidveṣaśca| tatrādīnavadarśinaḥ| pareṣāñca manuṣyatvopasaṃhārau dvābhyāṃ kāraṇābhyām| vicchandanatayā ca strīṇāṃ strībhāvābhiratānāṃ [ca] strībhāvāt| vinirmokṣaṇatayā ca dharmeṇa puruṣendriyavipralopāyopāttānāmupanītānāṃ manuṣyāṇāṃ manuṣyatvasya hetuḥ| kāyena sattvānāṃ vaiyāvṛtya kriyā sahāyakriyā utpannotpanneṣu kṛtyeṣu yathāśakti yathābalaṃ dharmeṇāsāhasena bhakta-tarpaṇa-yavāgupānānāṃ ca vṛṣyāṇāmutsāhakarāṇāmannapānānāṃ sattveṣūpasaṃhāro balasampado hetuḥ| ityaṣṭavidhasya vipākasyāyamaṣṭavidho heturveditavyaḥ|



sa punarayaṃ hetuḥ samāsatastribhiḥ kāraṇaiḥ puṣṭo bhavati paripūrṇasya puṣṭasyodārasya vipākasyābhinirvṛttaye| trīṇi kāraṇāni katamāni| cittaśuddhiḥ prayoga śuddhiḥ kṣetraśuddhiśca| tatra yā ca śuddhāśayatā anuttarāyāṃ samyaksaṃbodhau teṣāṃ kuśalamūlānāṃ pariṇamanād yā ca tīvrāśayatā ghanarasenodāreṇa prasādenādhyācaraṇād yā ca sahadhārmikasya darśanenābhipramodanā yā ca pratidivasaṃ pratikṣaṇaṃ tadanudharmameva bahulamanuvitarkaṇānuvicāraṇā| iyamucyate cittaśuddhiḥ| tatra yo dīrghakālābhyāso nirantarakāritā[ca] nipuṇakāritā ca pareṣāñcāsamātte tasmin kuśale samādāpanāya varṇavāditā samātte vā punaḥ saṃharṣaṇāya varṇavāditā teṣāmeva ca tasmin kuśalamūle sanniveśanā pratiṣṭhāpanā| iyamucyate prayogaśuddhiḥ| tatra samāsataḥ prayogasya samyaksampādanāttasyaiva ca samyakprayogasya phale'vasthāpanā tkṣetraśuddhirveditavyā|



tatra vipākaphalaṃ katamat| āyuḥsaṃpanno bodhisattvo dīrghakālaṃ kuśalapakṣe prayujyate prabhūtañca kuśalamūlopacayaṃ karoti svārtha parārthañcārabhya| idamāyuḥsaṃpadaḥ phalam| varṇasaṃpanno bodhisattvaḥ priyo bhavati mahājanakāyasya| priyatvāccābhigamanīyo bhavati| tayā ca manojñarūpatayā sammukhībhāvopagamanāccāsya mahājanakāyo vacanaṃ śrotavyaṃ kartavyaṃ manyate| idaṃ varṇasaṃpadaḥ phalaṃ bodhisattvasya veditavyam| kulasaṃpanno bodhisattvaḥ sammato bhavati mahājanakāyasya pūjyaśca praśasyaśca| sammatatvācca pūjyatvātpraśasyatvād yatra yatra vastuni sattvān samādāpayati te tejograstāstatra tatrāśu pratipadyante na vivadante na viceṣṭante'kriyāyai| idaṃ kulasaṃpadaḥ phalaṃ bodhisattvasya veditavyam| aiśvaryasaṃpanno bodhisattvo dānena sattvān saṃgṛhṇāti paripācayati| idamaiśvaryasaṃpado bodhisattvasya phalaṃ veditavyam| ādeyavacano bodhisattvaḥ priyavāditayā arthacaryayā samānārthatayā ca sattvān gṛhṇāti paripācayati| idamādeyavacanatāyā bodhisattvasya phalaṃ veditavyam| maheśākhyo bodhisattvaḥ sattvānāṃ vicitraiḥ kṛtyakaraṇīyaiḥ sahāyībhāvaṃ gacchannupakārī bhavati| yenopakāre ṇāvabaddhacittāḥ sattvā asya gauravāt kṛtajñatayā ca laghuladhvevājñāmanuvartante satkṛtyādareṇa| idaṃ maheśākhyatāyā bodhisattvasya phalaṃ veditavyam| manuṣyabhūto bodhisattvaḥ purūṣendriyeṇa samanvāgato bhājanabhūto bhavati sarvaguṇānāṃ sarvavyavasāyānāṃ sarvajñeyapravicayānām| viśāradaśca bhavatyanāvṛtagatiḥ sarvasattvasarvakālopasaṃkramaṇasaṃbhāṣaṇasaṃvāsasaṃbhogaraho vihārāṇam idaṃ puruṣatva phalaṃ bodhisattvasya veditavyam| balasaṃpanno bodhisattvaḥ akhinno bhavati kuśaladharmārjanaprayogeṇa sattvānugrahaprayogeṇa ca| ārabdhavīryaśca bhavati dṛḍhavīryaḥ kṣiprābhijñaśca bhavati| idaṃ balasaṃpado bodhisattvasya phalaṃ veditavyam| itīdaṃ bodhisattvānāmaṣṭavidhasya vipākasyāṣṭavidhaṃ phalaṃ yadbhavati sattvānāṃ copakārāya buddhadharmāṇāścodayāyānukūlamanuguṇam| asmin khalu bodhisattvo vipākaphale vyavasthitaḥ svayañca śakto bhavati pratibalaḥ sattvānāṃ vicitraprabhūtārthakaraṇe| te'pi cāsya vineyā niyojyā bhavanti yathākāmakaraṇīyāya yaduta svārthakriyāmārabhya| svayañcedayaṃ bodhisattvaḥ pratibalaḥ syādvineyāścāsya na niyojyā bhaveyuḥ| evamasya na pracurā syānna pradakṣiṇā parārthakriyā yenāyaṃ na śaknuyāt parārthaṃ kartum| svayañcedayaṃ bodhisattvaḥ aśaktaḥ syādapratibalo vineyāścāsya niyojyāḥ syuḥ svārthakriyāmārabhyaivamapi bodhisattvasya parārthakriyā na pracurā na pradakṣiṇā syād yenāyaṃ na śaknuyāt parārtha kartum| tasmādubhayasānnidhye ubhayasaṃpadiṃ satyāṃ bodhisattvasya sattvārthakriyā pracurā bhavati pradakṣiṇā yena śaknoti parārthaṃ kartum| tathābhūtaścāsau bodhisattvaḥ ātmanaśca buddhadharmān sattvāṃśca triṣu yāneṣu kṣiprameva paripācayati| ātmanā cānuttarāṃ samyaksaṃbodhimadhisaṃbudhyate| paripakvāṃśca sattvān vimocayati| tadanena paryāyeṇa bodhisattvānāṃ yasmādaṣṭavidhaṃ vipākaphalaṃ hitasukhāya sattvānāṃ saṃvartate| tasmād yaḥ sarvasattvānāṃ bandhyo nirarthaḥ saṃsāraḥ sa teṣāmavandhyaśca mahārthaśca bhavati||



tatra katamat puṇyam| katamajjñānam| puṇyamucyate samāsatastisraḥ pāramitāḥ| dānapāramitā śīlapāramitā kṣāntipāramitā ca| jñānaṃ punarekā pāramitā yaduta prajñāpāramitā| vīryapāramitā dhyānapāramitā ca puṇyapakṣyā jñānapakṣyā ca veditavyā| yadvīrya niśritya dānaṃ dadāti śīlaṃ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati| idamevaṃbhāgīyaṃ puṇyapakṣyaṃ vīryam| yatpunarvīryaṃ niśritya śrutacintābhāvanāmayyāṃ prajñāyāṃ yogaṃ karoti skandhakauśalyaṃ vā karoti dhātukauśalyamāyatanakauśalyaṃ pratītyasamutpādakuśalyaṃ sthānāsthānakauśalyaṃ duḥkhaṃ vā duḥkhataḥ samudayaṃ vā samudayato nirodhaṃ vā nirodhato mārgaṃ vā mārgataḥ pratyavekṣate| kuśalākuśalāndharmān sāvadyānanavadyān hīnapraṇītān kṛṣṇaśuklasapravibhāgapratītyasamutpannān dharmān yathābhūtaṃ pravicinoti pratyavekṣate| idamucyate jñānapakṣyaṃ vīryam| yaddhyānaṃ niśrityaṃ dānaṃ vā dadāti śīlaṃ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati| idamevaṃbhāgīyaṃ puṇyapakṣyaṃ dhyānam| yatpunardhyānaṃ niśritya śrutacintābhāvanāyyāṃ prajñāyāṃ yogaṃ karoti skandhakauśalyaṃ vā pūrvavat sarvaṃ vaktavyaṃ tadyathā vīrye| idamucyate jñānapakṣyaṃ dhyānam| taccaitat puṇyajñānaṃ samāsataḥ ṣaḍvidhaṃ bhavati| apramāṇaṃ tvetadekaikaprabhedato veditavyam|



puṇyajñānahetuḥ katamaḥ| samāsatastrayaḥ puṇyajñānahetavo veditavyāḥ| puṇyajñānapratilambhasthānopacayāya yacchandaḥ anukūlo'vidhuraḥ pratyayaḥ pūrvakaśca puṇyajñānābhyāsaḥ| tatrāyamavidhuraḥ pratyayaḥ yā viparītasya ca pratyayasyāpratyupasthānamasannihitatā| aviparītasya ca pratyayasya pratyupasthānaṃ sannihitatā| tatra yā pāpamitramāgamya viparītā puṇyajñānadeśanā viparītena vā manaskāreṇa viparītagrāhitā| idamucyate viparītapratyasānnidhyam| etadviparyayeṇa śuklapakṣeṇa aviparītapratyayasānnidhyaṃ veditavyam| ye ca puṇyajñānapratilambhasthityupacayāya prayuktasyāntarāyāḥ| teṣāñca vivarjanamanutpādaḥ pratyayo'vidhura ityucyate bodhisattvasya puṇyajñānayoḥ| eṣāṃ trayāṇāṃ hetūnāmanyatamavaikalyānnāpi puṇyasya nāpi jñānasya prasūtirveditavyā|



puṇyajñānaphalaṃ katamat| puṇyamāśritya bodhisattvo'kṣataḥ saṃsāre saṃsarati nātyarthaṃ duḥkhairbādhyamānaḥ| yathepsitañca sattvārthaṃ sattvānugrahaṃ śaknoti kartum| jñānamāśritya bodhisattvaḥ samyak puṇyaparigrahaṃ karoti na mithyā vicitrāprameyakauśalyakriyayā ca yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| itīdaṃ samāsena puṇyajñānaphalaṃ yathāyogaṃ caturvidhaṃ veditavyam| apramāṇantve tatprakāraprabhedataḥ|



tatra yaśca vipāko yaśca vipākaheturyacca vipākaphalaṃ sarvametatpuṇyāśritaṃ puṇyaprabhavam| puṇyaṃ punarjñānāśritaṃ jñānaprabhavam tasmādubhayametatpradhānamanuttarāyai samyaksaṃbodhaye| puṇyaṃ pradhānaṃ jñānaṃ punarnirūttaram puṇyajñānaṃ tadanyataravaikalyādayaṃ bodhisattvo'nuttarāṃ samyaksaṃbodhiṃ nādhigacchet| ityayaṃ bodhisattvasya hetuphalasaṃgṛhītaḥ svaparārtho veditavyaḥ|



tatra katamo bodhisattvasya dṛṣṭadhārmikaḥ svaparārthaḥ| katamaḥ sāṃparāyikaḥ| yuktena śilpasthānakarmasthānena puruṣakāreṇa yā bhogānāmarjanā| teṣāmeva copārjitānāṃ bhogānāṃ mātrayopabhogaḥ| pūrvakasya ceṣṭaphalasya karmaṇo vipakvavipākasya yo dṛṣṭe dharme phalopabhogaḥ| dhyānavyāvartanakuśalasya ca bodhisattvasya dṛṣṭadharmasukhavihārārthaṃ dṛṣṭa eva ca dharme tatsanniśrayo na parārthaprasādhanārthaṃ dhyānasanniśrayaḥ| yacca dṛṣṭadharmanirvāṇaṃ tathāgatabhūtasya ye ca laukikalokottarā dṛṣṭadharmanirvāṇasaṃprāpakāḥ saṃskṛtā dharmāḥ| ayamucyate bodhisattvasya dṛṣṭadhārmikā eva svārthaḥ| yathā bodhisattvasyaivaṃ pareṣāmapi parārtho veditavyaḥ| ye sattvā bodhisattvavinītāḥ| tatra yā ca kāmadhātau bhogasaṃpatparatra yā cātmabhāvasaṃpat paratra| yā ca paratra dhyānārūpyopapattiḥ tasyāśca paratra bhogātmabhāvasaṃpado dhyānārūpyopapatteśca yā dṛṣṭe dharme sahaiva duḥkhena sahaiva daurmanasyena pratisaṃkhyāya pratisaṃkhyāya hetvāsevanā| ayaṃ sāṃparāyika eva bodhisattvasya svaparārtho veditavyaḥ| yā punardṛṣṭe dharme sahaiva sukhena sahaiva saumanasyena bhogātmabhāvasaṃpado hetvāsevanā| yā cehāhānabhāgīyā dhyānārūpyasamāpattiḥ| dṛṣṭadharmasāṃparāyikaḥ svaparārtho veditavyaḥ|



ātyantikaḥ svaparārthaḥ katamaḥ| katamaścānātyantikaḥ| kāmadhātau bhogātmabhāvasaṃpattiḥ sahetuphalā laukikī ca pṛthagjanānāṃ śuddhiḥ sahetuphalā anātyantikaḥ svaparārthaḥ| sarvātyantakleśaprahāṇamāryāṣṭāṅgaśca mārgaḥ tadāśrayeṇa ca ye laukikāḥ kuśalā dharmāḥ pratilabdhāḥ| ayamucyate ātyantikaḥ svaparārthaḥ|



tatra tribhiḥ kāraṇairātyantikatā anātyantikatā ca veditavyā| svabhāvataḥ parihāṇitaḥ phalopabhoga parikṣayataśca| tatra svabhāvato nirvāṇamātyantikam| saṃskṛtaṃ sarvamevānātyantikam| āryāṣṭāṅgo mārgaḥ aparihāṇīyatvādaphalopa bhogāparikṣayādātyantikaḥ| tadanye kuśalasāstravā dharmāḥ parihāṇitaḥ phalopabhogaparikṣayataścānātyantikāḥ|



ityayaṃ bodhisattvānāṃ daśavidhaḥ svaparārthaḥ samāsavistarataḥ yatra bodhisattvairyathāśakti yathābalaṃ śikṣitavyam nāta ūttari nāto bhūyaḥ| atīte'pyadhvanyanāgate'pi ye svaparārthe śikṣitavantaḥ śikṣiṣyante sarve te'sminneva daśavidhe svaparārthe| nāta uttari nāto bhūyaḥ|



bodhisattvabhūmāvādhāre yogasthāne svaparārthapaṭalaṃ tṛtīyaṃ samāptam|